Declension table of ?prapūraka

Deva

NeuterSingularDualPlural
Nominativeprapūrakam prapūrake prapūrakāṇi
Vocativeprapūraka prapūrake prapūrakāṇi
Accusativeprapūrakam prapūrake prapūrakāṇi
Instrumentalprapūrakeṇa prapūrakābhyām prapūrakaiḥ
Dativeprapūrakāya prapūrakābhyām prapūrakebhyaḥ
Ablativeprapūrakāt prapūrakābhyām prapūrakebhyaḥ
Genitiveprapūrakasya prapūrakayoḥ prapūrakāṇām
Locativeprapūrake prapūrakayoḥ prapūrakeṣu

Compound prapūraka -

Adverb -prapūrakam -prapūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria