Declension table of ?prapūraka

Deva

MasculineSingularDualPlural
Nominativeprapūrakaḥ prapūrakau prapūrakāḥ
Vocativeprapūraka prapūrakau prapūrakāḥ
Accusativeprapūrakam prapūrakau prapūrakān
Instrumentalprapūrakeṇa prapūrakābhyām prapūrakaiḥ prapūrakebhiḥ
Dativeprapūrakāya prapūrakābhyām prapūrakebhyaḥ
Ablativeprapūrakāt prapūrakābhyām prapūrakebhyaḥ
Genitiveprapūrakasya prapūrakayoḥ prapūrakāṇām
Locativeprapūrake prapūrakayoḥ prapūrakeṣu

Compound prapūraka -

Adverb -prapūrakam -prapūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria