Declension table of ?prapūjitā

Deva

FeminineSingularDualPlural
Nominativeprapūjitā prapūjite prapūjitāḥ
Vocativeprapūjite prapūjite prapūjitāḥ
Accusativeprapūjitām prapūjite prapūjitāḥ
Instrumentalprapūjitayā prapūjitābhyām prapūjitābhiḥ
Dativeprapūjitāyai prapūjitābhyām prapūjitābhyaḥ
Ablativeprapūjitāyāḥ prapūjitābhyām prapūjitābhyaḥ
Genitiveprapūjitāyāḥ prapūjitayoḥ prapūjitānām
Locativeprapūjitāyām prapūjitayoḥ prapūjitāsu

Adverb -prapūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria