Declension table of ?prapūjita

Deva

NeuterSingularDualPlural
Nominativeprapūjitam prapūjite prapūjitāni
Vocativeprapūjita prapūjite prapūjitāni
Accusativeprapūjitam prapūjite prapūjitāni
Instrumentalprapūjitena prapūjitābhyām prapūjitaiḥ
Dativeprapūjitāya prapūjitābhyām prapūjitebhyaḥ
Ablativeprapūjitāt prapūjitābhyām prapūjitebhyaḥ
Genitiveprapūjitasya prapūjitayoḥ prapūjitānām
Locativeprapūjite prapūjitayoḥ prapūjiteṣu

Compound prapūjita -

Adverb -prapūjitam -prapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria