Declension table of ?prapūjita

Deva

MasculineSingularDualPlural
Nominativeprapūjitaḥ prapūjitau prapūjitāḥ
Vocativeprapūjita prapūjitau prapūjitāḥ
Accusativeprapūjitam prapūjitau prapūjitān
Instrumentalprapūjitena prapūjitābhyām prapūjitaiḥ prapūjitebhiḥ
Dativeprapūjitāya prapūjitābhyām prapūjitebhyaḥ
Ablativeprapūjitāt prapūjitābhyām prapūjitebhyaḥ
Genitiveprapūjitasya prapūjitayoḥ prapūjitānām
Locativeprapūjite prapūjitayoḥ prapūjiteṣu

Compound prapūjita -

Adverb -prapūjitam -prapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria