Declension table of ?prapurāṇa

Deva

NeuterSingularDualPlural
Nominativeprapurāṇam prapurāṇe prapurāṇāni
Vocativeprapurāṇa prapurāṇe prapurāṇāni
Accusativeprapurāṇam prapurāṇe prapurāṇāni
Instrumentalprapurāṇena prapurāṇābhyām prapurāṇaiḥ
Dativeprapurāṇāya prapurāṇābhyām prapurāṇebhyaḥ
Ablativeprapurāṇāt prapurāṇābhyām prapurāṇebhyaḥ
Genitiveprapurāṇasya prapurāṇayoḥ prapurāṇānām
Locativeprapurāṇe prapurāṇayoḥ prapurāṇeṣu

Compound prapurāṇa -

Adverb -prapurāṇam -prapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria