Declension table of ?prapunāṭa

Deva

MasculineSingularDualPlural
Nominativeprapunāṭaḥ prapunāṭau prapunāṭāḥ
Vocativeprapunāṭa prapunāṭau prapunāṭāḥ
Accusativeprapunāṭam prapunāṭau prapunāṭān
Instrumentalprapunāṭena prapunāṭābhyām prapunāṭaiḥ prapunāṭebhiḥ
Dativeprapunāṭāya prapunāṭābhyām prapunāṭebhyaḥ
Ablativeprapunāṭāt prapunāṭābhyām prapunāṭebhyaḥ
Genitiveprapunāṭasya prapunāṭayoḥ prapunāṭānām
Locativeprapunāṭe prapunāṭayoḥ prapunāṭeṣu

Compound prapunāṭa -

Adverb -prapunāṭam -prapunāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria