Declension table of ?prapuṣpitā

Deva

FeminineSingularDualPlural
Nominativeprapuṣpitā prapuṣpite prapuṣpitāḥ
Vocativeprapuṣpite prapuṣpite prapuṣpitāḥ
Accusativeprapuṣpitām prapuṣpite prapuṣpitāḥ
Instrumentalprapuṣpitayā prapuṣpitābhyām prapuṣpitābhiḥ
Dativeprapuṣpitāyai prapuṣpitābhyām prapuṣpitābhyaḥ
Ablativeprapuṣpitāyāḥ prapuṣpitābhyām prapuṣpitābhyaḥ
Genitiveprapuṣpitāyāḥ prapuṣpitayoḥ prapuṣpitānām
Locativeprapuṣpitāyām prapuṣpitayoḥ prapuṣpitāsu

Adverb -prapuṣpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria