Declension table of ?prapuṣpita

Deva

NeuterSingularDualPlural
Nominativeprapuṣpitam prapuṣpite prapuṣpitāni
Vocativeprapuṣpita prapuṣpite prapuṣpitāni
Accusativeprapuṣpitam prapuṣpite prapuṣpitāni
Instrumentalprapuṣpitena prapuṣpitābhyām prapuṣpitaiḥ
Dativeprapuṣpitāya prapuṣpitābhyām prapuṣpitebhyaḥ
Ablativeprapuṣpitāt prapuṣpitābhyām prapuṣpitebhyaḥ
Genitiveprapuṣpitasya prapuṣpitayoḥ prapuṣpitānām
Locativeprapuṣpite prapuṣpitayoḥ prapuṣpiteṣu

Compound prapuṣpita -

Adverb -prapuṣpitam -prapuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria