Declension table of ?prapuṣpita

Deva

MasculineSingularDualPlural
Nominativeprapuṣpitaḥ prapuṣpitau prapuṣpitāḥ
Vocativeprapuṣpita prapuṣpitau prapuṣpitāḥ
Accusativeprapuṣpitam prapuṣpitau prapuṣpitān
Instrumentalprapuṣpitena prapuṣpitābhyām prapuṣpitaiḥ prapuṣpitebhiḥ
Dativeprapuṣpitāya prapuṣpitābhyām prapuṣpitebhyaḥ
Ablativeprapuṣpitāt prapuṣpitābhyām prapuṣpitebhyaḥ
Genitiveprapuṣpitasya prapuṣpitayoḥ prapuṣpitānām
Locativeprapuṣpite prapuṣpitayoḥ prapuṣpiteṣu

Compound prapuṣpita -

Adverb -prapuṣpitam -prapuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria