Declension table of ?prapunnāḍa

Deva

MasculineSingularDualPlural
Nominativeprapunnāḍaḥ prapunnāḍau prapunnāḍāḥ
Vocativeprapunnāḍa prapunnāḍau prapunnāḍāḥ
Accusativeprapunnāḍam prapunnāḍau prapunnāḍān
Instrumentalprapunnāḍena prapunnāḍābhyām prapunnāḍaiḥ prapunnāḍebhiḥ
Dativeprapunnāḍāya prapunnāḍābhyām prapunnāḍebhyaḥ
Ablativeprapunnāḍāt prapunnāḍābhyām prapunnāḍebhyaḥ
Genitiveprapunnāḍasya prapunnāḍayoḥ prapunnāḍānām
Locativeprapunnāḍe prapunnāḍayoḥ prapunnāḍeṣu

Compound prapunnāḍa -

Adverb -prapunnāḍam -prapunnāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria