Declension table of ?prapunnaḍa

Deva

MasculineSingularDualPlural
Nominativeprapunnaḍaḥ prapunnaḍau prapunnaḍāḥ
Vocativeprapunnaḍa prapunnaḍau prapunnaḍāḥ
Accusativeprapunnaḍam prapunnaḍau prapunnaḍān
Instrumentalprapunnaḍena prapunnaḍābhyām prapunnaḍaiḥ prapunnaḍebhiḥ
Dativeprapunnaḍāya prapunnaḍābhyām prapunnaḍebhyaḥ
Ablativeprapunnaḍāt prapunnaḍābhyām prapunnaḍebhyaḥ
Genitiveprapunnaḍasya prapunnaḍayoḥ prapunnaḍānām
Locativeprapunnaḍe prapunnaḍayoḥ prapunnaḍeṣu

Compound prapunnaḍa -

Adverb -prapunnaḍam -prapunnaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria