Declension table of ?praplutā

Deva

FeminineSingularDualPlural
Nominativepraplutā praplute praplutāḥ
Vocativepraplute praplute praplutāḥ
Accusativepraplutām praplute praplutāḥ
Instrumentalpraplutayā praplutābhyām praplutābhiḥ
Dativepraplutāyai praplutābhyām praplutābhyaḥ
Ablativepraplutāyāḥ praplutābhyām praplutābhyaḥ
Genitivepraplutāyāḥ praplutayoḥ praplutānām
Locativepraplutāyām praplutayoḥ praplutāsu

Adverb -praplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria