Declension table of ?praplāvana

Deva

NeuterSingularDualPlural
Nominativepraplāvanam praplāvane praplāvanāni
Vocativepraplāvana praplāvane praplāvanāni
Accusativepraplāvanam praplāvane praplāvanāni
Instrumentalpraplāvanena praplāvanābhyām praplāvanaiḥ
Dativepraplāvanāya praplāvanābhyām praplāvanebhyaḥ
Ablativepraplāvanāt praplāvanābhyām praplāvanebhyaḥ
Genitivepraplāvanasya praplāvanayoḥ praplāvanānām
Locativepraplāvane praplāvanayoḥ praplāvaneṣu

Compound praplāvana -

Adverb -praplāvanam -praplāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria