Declension table of ?prapitṛvya

Deva

MasculineSingularDualPlural
Nominativeprapitṛvyaḥ prapitṛvyau prapitṛvyāḥ
Vocativeprapitṛvya prapitṛvyau prapitṛvyāḥ
Accusativeprapitṛvyam prapitṛvyau prapitṛvyān
Instrumentalprapitṛvyeṇa prapitṛvyābhyām prapitṛvyaiḥ prapitṛvyebhiḥ
Dativeprapitṛvyāya prapitṛvyābhyām prapitṛvyebhyaḥ
Ablativeprapitṛvyāt prapitṛvyābhyām prapitṛvyebhyaḥ
Genitiveprapitṛvyasya prapitṛvyayoḥ prapitṛvyāṇām
Locativeprapitṛvye prapitṛvyayoḥ prapitṛvyeṣu

Compound prapitṛvya -

Adverb -prapitṛvyam -prapitṛvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria