Declension table of ?prapīḍitā

Deva

FeminineSingularDualPlural
Nominativeprapīḍitā prapīḍite prapīḍitāḥ
Vocativeprapīḍite prapīḍite prapīḍitāḥ
Accusativeprapīḍitām prapīḍite prapīḍitāḥ
Instrumentalprapīḍitayā prapīḍitābhyām prapīḍitābhiḥ
Dativeprapīḍitāyai prapīḍitābhyām prapīḍitābhyaḥ
Ablativeprapīḍitāyāḥ prapīḍitābhyām prapīḍitābhyaḥ
Genitiveprapīḍitāyāḥ prapīḍitayoḥ prapīḍitānām
Locativeprapīḍitāyām prapīḍitayoḥ prapīḍitāsu

Adverb -prapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria