Declension table of ?prapīḍita

Deva

MasculineSingularDualPlural
Nominativeprapīḍitaḥ prapīḍitau prapīḍitāḥ
Vocativeprapīḍita prapīḍitau prapīḍitāḥ
Accusativeprapīḍitam prapīḍitau prapīḍitān
Instrumentalprapīḍitena prapīḍitābhyām prapīḍitaiḥ prapīḍitebhiḥ
Dativeprapīḍitāya prapīḍitābhyām prapīḍitebhyaḥ
Ablativeprapīḍitāt prapīḍitābhyām prapīḍitebhyaḥ
Genitiveprapīḍitasya prapīḍitayoḥ prapīḍitānām
Locativeprapīḍite prapīḍitayoḥ prapīḍiteṣu

Compound prapīḍita -

Adverb -prapīḍitam -prapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria