Declension table of ?prapīḍana

Deva

NeuterSingularDualPlural
Nominativeprapīḍanam prapīḍane prapīḍanāni
Vocativeprapīḍana prapīḍane prapīḍanāni
Accusativeprapīḍanam prapīḍane prapīḍanāni
Instrumentalprapīḍanena prapīḍanābhyām prapīḍanaiḥ
Dativeprapīḍanāya prapīḍanābhyām prapīḍanebhyaḥ
Ablativeprapīḍanāt prapīḍanābhyām prapīḍanebhyaḥ
Genitiveprapīḍanasya prapīḍanayoḥ prapīḍanānām
Locativeprapīḍane prapīḍanayoḥ prapīḍaneṣu

Compound prapīḍana -

Adverb -prapīḍanam -prapīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria