Declension table of ?prapiṣṭabhāgā

Deva

FeminineSingularDualPlural
Nominativeprapiṣṭabhāgā prapiṣṭabhāge prapiṣṭabhāgāḥ
Vocativeprapiṣṭabhāge prapiṣṭabhāge prapiṣṭabhāgāḥ
Accusativeprapiṣṭabhāgām prapiṣṭabhāge prapiṣṭabhāgāḥ
Instrumentalprapiṣṭabhāgayā prapiṣṭabhāgābhyām prapiṣṭabhāgābhiḥ
Dativeprapiṣṭabhāgāyai prapiṣṭabhāgābhyām prapiṣṭabhāgābhyaḥ
Ablativeprapiṣṭabhāgāyāḥ prapiṣṭabhāgābhyām prapiṣṭabhāgābhyaḥ
Genitiveprapiṣṭabhāgāyāḥ prapiṣṭabhāgayoḥ prapiṣṭabhāgānām
Locativeprapiṣṭabhāgāyām prapiṣṭabhāgayoḥ prapiṣṭabhāgāsu

Adverb -prapiṣṭabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria