Declension table of ?prapiṣṭa

Deva

MasculineSingularDualPlural
Nominativeprapiṣṭaḥ prapiṣṭau prapiṣṭāḥ
Vocativeprapiṣṭa prapiṣṭau prapiṣṭāḥ
Accusativeprapiṣṭam prapiṣṭau prapiṣṭān
Instrumentalprapiṣṭena prapiṣṭābhyām prapiṣṭaiḥ prapiṣṭebhiḥ
Dativeprapiṣṭāya prapiṣṭābhyām prapiṣṭebhyaḥ
Ablativeprapiṣṭāt prapiṣṭābhyām prapiṣṭebhyaḥ
Genitiveprapiṣṭasya prapiṣṭayoḥ prapiṣṭānām
Locativeprapiṣṭe prapiṣṭayoḥ prapiṣṭeṣu

Compound prapiṣṭa -

Adverb -prapiṣṭam -prapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria