Declension table of ?praphullavadanā

Deva

FeminineSingularDualPlural
Nominativepraphullavadanā praphullavadane praphullavadanāḥ
Vocativepraphullavadane praphullavadane praphullavadanāḥ
Accusativepraphullavadanām praphullavadane praphullavadanāḥ
Instrumentalpraphullavadanayā praphullavadanābhyām praphullavadanābhiḥ
Dativepraphullavadanāyai praphullavadanābhyām praphullavadanābhyaḥ
Ablativepraphullavadanāyāḥ praphullavadanābhyām praphullavadanābhyaḥ
Genitivepraphullavadanāyāḥ praphullavadanayoḥ praphullavadanānām
Locativepraphullavadanāyām praphullavadanayoḥ praphullavadanāsu

Adverb -praphullavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria