Declension table of ?praphullavadana

Deva

NeuterSingularDualPlural
Nominativepraphullavadanam praphullavadane praphullavadanāni
Vocativepraphullavadana praphullavadane praphullavadanāni
Accusativepraphullavadanam praphullavadane praphullavadanāni
Instrumentalpraphullavadanena praphullavadanābhyām praphullavadanaiḥ
Dativepraphullavadanāya praphullavadanābhyām praphullavadanebhyaḥ
Ablativepraphullavadanāt praphullavadanābhyām praphullavadanebhyaḥ
Genitivepraphullavadanasya praphullavadanayoḥ praphullavadanānām
Locativepraphullavadane praphullavadanayoḥ praphullavadaneṣu

Compound praphullavadana -

Adverb -praphullavadanam -praphullavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria