Declension table of ?praphullavadana

Deva

MasculineSingularDualPlural
Nominativepraphullavadanaḥ praphullavadanau praphullavadanāḥ
Vocativepraphullavadana praphullavadanau praphullavadanāḥ
Accusativepraphullavadanam praphullavadanau praphullavadanān
Instrumentalpraphullavadanena praphullavadanābhyām praphullavadanaiḥ praphullavadanebhiḥ
Dativepraphullavadanāya praphullavadanābhyām praphullavadanebhyaḥ
Ablativepraphullavadanāt praphullavadanābhyām praphullavadanebhyaḥ
Genitivepraphullavadanasya praphullavadanayoḥ praphullavadanānām
Locativepraphullavadane praphullavadanayoḥ praphullavadaneṣu

Compound praphullavadana -

Adverb -praphullavadanam -praphullavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria