Declension table of ?prapañcitā

Deva

FeminineSingularDualPlural
Nominativeprapañcitā prapañcite prapañcitāḥ
Vocativeprapañcite prapañcite prapañcitāḥ
Accusativeprapañcitām prapañcite prapañcitāḥ
Instrumentalprapañcitayā prapañcitābhyām prapañcitābhiḥ
Dativeprapañcitāyai prapañcitābhyām prapañcitābhyaḥ
Ablativeprapañcitāyāḥ prapañcitābhyām prapañcitābhyaḥ
Genitiveprapañcitāyāḥ prapañcitayoḥ prapañcitānām
Locativeprapañcitāyām prapañcitayoḥ prapañcitāsu

Adverb -prapañcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria