Declension table of ?prapañcita

Deva

NeuterSingularDualPlural
Nominativeprapañcitam prapañcite prapañcitāni
Vocativeprapañcita prapañcite prapañcitāni
Accusativeprapañcitam prapañcite prapañcitāni
Instrumentalprapañcitena prapañcitābhyām prapañcitaiḥ
Dativeprapañcitāya prapañcitābhyām prapañcitebhyaḥ
Ablativeprapañcitāt prapañcitābhyām prapañcitebhyaḥ
Genitiveprapañcitasya prapañcitayoḥ prapañcitānām
Locativeprapañcite prapañcitayoḥ prapañciteṣu

Compound prapañcita -

Adverb -prapañcitam -prapañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria