Declension table of ?prapañcita

Deva

MasculineSingularDualPlural
Nominativeprapañcitaḥ prapañcitau prapañcitāḥ
Vocativeprapañcita prapañcitau prapañcitāḥ
Accusativeprapañcitam prapañcitau prapañcitān
Instrumentalprapañcitena prapañcitābhyām prapañcitaiḥ prapañcitebhiḥ
Dativeprapañcitāya prapañcitābhyām prapañcitebhyaḥ
Ablativeprapañcitāt prapañcitābhyām prapañcitebhyaḥ
Genitiveprapañcitasya prapañcitayoḥ prapañcitānām
Locativeprapañcite prapañcitayoḥ prapañciteṣu

Compound prapañcita -

Adverb -prapañcitam -prapañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria