Declension table of ?prapañcatva

Deva

NeuterSingularDualPlural
Nominativeprapañcatvam prapañcatve prapañcatvāni
Vocativeprapañcatva prapañcatve prapañcatvāni
Accusativeprapañcatvam prapañcatve prapañcatvāni
Instrumentalprapañcatvena prapañcatvābhyām prapañcatvaiḥ
Dativeprapañcatvāya prapañcatvābhyām prapañcatvebhyaḥ
Ablativeprapañcatvāt prapañcatvābhyām prapañcatvebhyaḥ
Genitiveprapañcatvasya prapañcatvayoḥ prapañcatvānām
Locativeprapañcatve prapañcatvayoḥ prapañcatveṣu

Compound prapañcatva -

Adverb -prapañcatvam -prapañcatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria