Declension table of ?prapañcanirmāṇa

Deva

NeuterSingularDualPlural
Nominativeprapañcanirmāṇam prapañcanirmāṇe prapañcanirmāṇāni
Vocativeprapañcanirmāṇa prapañcanirmāṇe prapañcanirmāṇāni
Accusativeprapañcanirmāṇam prapañcanirmāṇe prapañcanirmāṇāni
Instrumentalprapañcanirmāṇena prapañcanirmāṇābhyām prapañcanirmāṇaiḥ
Dativeprapañcanirmāṇāya prapañcanirmāṇābhyām prapañcanirmāṇebhyaḥ
Ablativeprapañcanirmāṇāt prapañcanirmāṇābhyām prapañcanirmāṇebhyaḥ
Genitiveprapañcanirmāṇasya prapañcanirmāṇayoḥ prapañcanirmāṇānām
Locativeprapañcanirmāṇe prapañcanirmāṇayoḥ prapañcanirmāṇeṣu

Compound prapañcanirmāṇa -

Adverb -prapañcanirmāṇam -prapañcanirmāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria