Declension table of ?prapañcamithyātvānumānakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeprapañcamithyātvānumānakhaṇḍanam prapañcamithyātvānumānakhaṇḍane prapañcamithyātvānumānakhaṇḍanāni
Vocativeprapañcamithyātvānumānakhaṇḍana prapañcamithyātvānumānakhaṇḍane prapañcamithyātvānumānakhaṇḍanāni
Accusativeprapañcamithyātvānumānakhaṇḍanam prapañcamithyātvānumānakhaṇḍane prapañcamithyātvānumānakhaṇḍanāni
Instrumentalprapañcamithyātvānumānakhaṇḍanena prapañcamithyātvānumānakhaṇḍanābhyām prapañcamithyātvānumānakhaṇḍanaiḥ
Dativeprapañcamithyātvānumānakhaṇḍanāya prapañcamithyātvānumānakhaṇḍanābhyām prapañcamithyātvānumānakhaṇḍanebhyaḥ
Ablativeprapañcamithyātvānumānakhaṇḍanāt prapañcamithyātvānumānakhaṇḍanābhyām prapañcamithyātvānumānakhaṇḍanebhyaḥ
Genitiveprapañcamithyātvānumānakhaṇḍanasya prapañcamithyātvānumānakhaṇḍanayoḥ prapañcamithyātvānumānakhaṇḍanānām
Locativeprapañcamithyātvānumānakhaṇḍane prapañcamithyātvānumānakhaṇḍanayoḥ prapañcamithyātvānumānakhaṇḍaneṣu

Compound prapañcamithyātvānumānakhaṇḍana -

Adverb -prapañcamithyātvānumānakhaṇḍanam -prapañcamithyātvānumānakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria