Declension table of ?prapañcamithyātvānumāna

Deva

NeuterSingularDualPlural
Nominativeprapañcamithyātvānumānam prapañcamithyātvānumāne prapañcamithyātvānumānāni
Vocativeprapañcamithyātvānumāna prapañcamithyātvānumāne prapañcamithyātvānumānāni
Accusativeprapañcamithyātvānumānam prapañcamithyātvānumāne prapañcamithyātvānumānāni
Instrumentalprapañcamithyātvānumānena prapañcamithyātvānumānābhyām prapañcamithyātvānumānaiḥ
Dativeprapañcamithyātvānumānāya prapañcamithyātvānumānābhyām prapañcamithyātvānumānebhyaḥ
Ablativeprapañcamithyātvānumānāt prapañcamithyātvānumānābhyām prapañcamithyātvānumānebhyaḥ
Genitiveprapañcamithyātvānumānasya prapañcamithyātvānumānayoḥ prapañcamithyātvānumānānām
Locativeprapañcamithyātvānumāne prapañcamithyātvānumānayoḥ prapañcamithyātvānumāneṣu

Compound prapañcamithyātvānumāna -

Adverb -prapañcamithyātvānumānam -prapañcamithyātvānumānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria