Declension table of ?prapañcamithyātva

Deva

NeuterSingularDualPlural
Nominativeprapañcamithyātvam prapañcamithyātve prapañcamithyātvāni
Vocativeprapañcamithyātva prapañcamithyātve prapañcamithyātvāni
Accusativeprapañcamithyātvam prapañcamithyātve prapañcamithyātvāni
Instrumentalprapañcamithyātvena prapañcamithyātvābhyām prapañcamithyātvaiḥ
Dativeprapañcamithyātvāya prapañcamithyātvābhyām prapañcamithyātvebhyaḥ
Ablativeprapañcamithyātvāt prapañcamithyātvābhyām prapañcamithyātvebhyaḥ
Genitiveprapañcamithyātvasya prapañcamithyātvayoḥ prapañcamithyātvānām
Locativeprapañcamithyātve prapañcamithyātvayoḥ prapañcamithyātveṣu

Compound prapañcamithyātva -

Adverb -prapañcamithyātvam -prapañcamithyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria