Declension table of ?prapañcacaturā

Deva

FeminineSingularDualPlural
Nominativeprapañcacaturā prapañcacature prapañcacaturāḥ
Vocativeprapañcacature prapañcacature prapañcacaturāḥ
Accusativeprapañcacaturām prapañcacature prapañcacaturāḥ
Instrumentalprapañcacaturayā prapañcacaturābhyām prapañcacaturābhiḥ
Dativeprapañcacaturāyai prapañcacaturābhyām prapañcacaturābhyaḥ
Ablativeprapañcacaturāyāḥ prapañcacaturābhyām prapañcacaturābhyaḥ
Genitiveprapañcacaturāyāḥ prapañcacaturayoḥ prapañcacaturāṇām
Locativeprapañcacaturāyām prapañcacaturayoḥ prapañcacaturāsu

Adverb -prapañcacaturam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria