Declension table of ?prapañcacatura

Deva

NeuterSingularDualPlural
Nominativeprapañcacaturam prapañcacature prapañcacaturāṇi
Vocativeprapañcacatura prapañcacature prapañcacaturāṇi
Accusativeprapañcacaturam prapañcacature prapañcacaturāṇi
Instrumentalprapañcacatureṇa prapañcacaturābhyām prapañcacaturaiḥ
Dativeprapañcacaturāya prapañcacaturābhyām prapañcacaturebhyaḥ
Ablativeprapañcacaturāt prapañcacaturābhyām prapañcacaturebhyaḥ
Genitiveprapañcacaturasya prapañcacaturayoḥ prapañcacaturāṇām
Locativeprapañcacature prapañcacaturayoḥ prapañcacatureṣu

Compound prapañcacatura -

Adverb -prapañcacaturam -prapañcacaturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria