Declension table of ?prapañcāsya

Deva

NeuterSingularDualPlural
Nominativeprapañcāsyam prapañcāsye prapañcāsyāni
Vocativeprapañcāsya prapañcāsye prapañcāsyāni
Accusativeprapañcāsyam prapañcāsye prapañcāsyāni
Instrumentalprapañcāsyena prapañcāsyābhyām prapañcāsyaiḥ
Dativeprapañcāsyāya prapañcāsyābhyām prapañcāsyebhyaḥ
Ablativeprapañcāsyāt prapañcāsyābhyām prapañcāsyebhyaḥ
Genitiveprapañcāsyasya prapañcāsyayoḥ prapañcāsyānām
Locativeprapañcāsye prapañcāsyayoḥ prapañcāsyeṣu

Compound prapañcāsya -

Adverb -prapañcāsyam -prapañcāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria