Declension table of ?prapañcāsya

Deva

MasculineSingularDualPlural
Nominativeprapañcāsyaḥ prapañcāsyau prapañcāsyāḥ
Vocativeprapañcāsya prapañcāsyau prapañcāsyāḥ
Accusativeprapañcāsyam prapañcāsyau prapañcāsyān
Instrumentalprapañcāsyena prapañcāsyābhyām prapañcāsyaiḥ prapañcāsyebhiḥ
Dativeprapañcāsyāya prapañcāsyābhyām prapañcāsyebhyaḥ
Ablativeprapañcāsyāt prapañcāsyābhyām prapañcāsyebhyaḥ
Genitiveprapañcāsyasya prapañcāsyayoḥ prapañcāsyānām
Locativeprapañcāsye prapañcāsyayoḥ prapañcāsyeṣu

Compound prapañcāsya -

Adverb -prapañcāsyam -prapañcāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria