Declension table of ?prapañcāmṛtasāra

Deva

MasculineSingularDualPlural
Nominativeprapañcāmṛtasāraḥ prapañcāmṛtasārau prapañcāmṛtasārāḥ
Vocativeprapañcāmṛtasāra prapañcāmṛtasārau prapañcāmṛtasārāḥ
Accusativeprapañcāmṛtasāram prapañcāmṛtasārau prapañcāmṛtasārān
Instrumentalprapañcāmṛtasāreṇa prapañcāmṛtasārābhyām prapañcāmṛtasāraiḥ prapañcāmṛtasārebhiḥ
Dativeprapañcāmṛtasārāya prapañcāmṛtasārābhyām prapañcāmṛtasārebhyaḥ
Ablativeprapañcāmṛtasārāt prapañcāmṛtasārābhyām prapañcāmṛtasārebhyaḥ
Genitiveprapañcāmṛtasārasya prapañcāmṛtasārayoḥ prapañcāmṛtasārāṇām
Locativeprapañcāmṛtasāre prapañcāmṛtasārayoḥ prapañcāmṛtasāreṣu

Compound prapañcāmṛtasāra -

Adverb -prapañcāmṛtasāram -prapañcāmṛtasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria