Declension table of ?prapavanīya

Deva

MasculineSingularDualPlural
Nominativeprapavanīyaḥ prapavanīyau prapavanīyāḥ
Vocativeprapavanīya prapavanīyau prapavanīyāḥ
Accusativeprapavanīyam prapavanīyau prapavanīyān
Instrumentalprapavanīyena prapavanīyābhyām prapavanīyaiḥ prapavanīyebhiḥ
Dativeprapavanīyāya prapavanīyābhyām prapavanīyebhyaḥ
Ablativeprapavanīyāt prapavanīyābhyām prapavanīyebhyaḥ
Genitiveprapavanīyasya prapavanīyayoḥ prapavanīyānām
Locativeprapavanīye prapavanīyayoḥ prapavanīyeṣu

Compound prapavanīya -

Adverb -prapavanīyam -prapavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria