Declension table of ?prapattyupādhitvaniṣedha

Deva

MasculineSingularDualPlural
Nominativeprapattyupādhitvaniṣedhaḥ prapattyupādhitvaniṣedhau prapattyupādhitvaniṣedhāḥ
Vocativeprapattyupādhitvaniṣedha prapattyupādhitvaniṣedhau prapattyupādhitvaniṣedhāḥ
Accusativeprapattyupādhitvaniṣedham prapattyupādhitvaniṣedhau prapattyupādhitvaniṣedhān
Instrumentalprapattyupādhitvaniṣedhena prapattyupādhitvaniṣedhābhyām prapattyupādhitvaniṣedhaiḥ prapattyupādhitvaniṣedhebhiḥ
Dativeprapattyupādhitvaniṣedhāya prapattyupādhitvaniṣedhābhyām prapattyupādhitvaniṣedhebhyaḥ
Ablativeprapattyupādhitvaniṣedhāt prapattyupādhitvaniṣedhābhyām prapattyupādhitvaniṣedhebhyaḥ
Genitiveprapattyupādhitvaniṣedhasya prapattyupādhitvaniṣedhayoḥ prapattyupādhitvaniṣedhānām
Locativeprapattyupādhitvaniṣedhe prapattyupādhitvaniṣedhayoḥ prapattyupādhitvaniṣedheṣu

Compound prapattyupādhitvaniṣedha -

Adverb -prapattyupādhitvaniṣedham -prapattyupādhitvaniṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria