Declension table of ?prapatiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeprapatiṣṇu_ā prapatiṣṇu_e prapatiṣṇu_āḥ
Vocativeprapatiṣṇu_e prapatiṣṇu_e prapatiṣṇu_āḥ
Accusativeprapatiṣṇu_ām prapatiṣṇu_e prapatiṣṇu_āḥ
Instrumentalprapatiṣṇu_ayā prapatiṣṇu_ābhyām prapatiṣṇu_ābhiḥ
Dativeprapatiṣṇu_āyai prapatiṣṇu_ābhyām prapatiṣṇu_ābhyaḥ
Ablativeprapatiṣṇu_āyāḥ prapatiṣṇu_ābhyām prapatiṣṇu_ābhyaḥ
Genitiveprapatiṣṇu_āyāḥ prapatiṣṇu_ayoḥ prapatiṣṇu_ānām
Locativeprapatiṣṇu_āyām prapatiṣṇu_ayoḥ prapatiṣṇu_āsu

Adverb -prapatiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria