Declension table of ?prapatiṣṇu

Deva

MasculineSingularDualPlural
Nominativeprapatiṣṇuḥ prapatiṣṇū prapatiṣṇavaḥ
Vocativeprapatiṣṇo prapatiṣṇū prapatiṣṇavaḥ
Accusativeprapatiṣṇum prapatiṣṇū prapatiṣṇūn
Instrumentalprapatiṣṇunā prapatiṣṇubhyām prapatiṣṇubhiḥ
Dativeprapatiṣṇave prapatiṣṇubhyām prapatiṣṇubhyaḥ
Ablativeprapatiṣṇoḥ prapatiṣṇubhyām prapatiṣṇubhyaḥ
Genitiveprapatiṣṇoḥ prapatiṣṇvoḥ prapatiṣṇūnām
Locativeprapatiṣṇau prapatiṣṇvoḥ prapatiṣṇuṣu

Compound prapatiṣṇu -

Adverb -prapatiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria