Declension table of ?prapannapārijāta

Deva

MasculineSingularDualPlural
Nominativeprapannapārijātaḥ prapannapārijātau prapannapārijātāḥ
Vocativeprapannapārijāta prapannapārijātau prapannapārijātāḥ
Accusativeprapannapārijātam prapannapārijātau prapannapārijātān
Instrumentalprapannapārijātena prapannapārijātābhyām prapannapārijātaiḥ prapannapārijātebhiḥ
Dativeprapannapārijātāya prapannapārijātābhyām prapannapārijātebhyaḥ
Ablativeprapannapārijātāt prapannapārijātābhyām prapannapārijātebhyaḥ
Genitiveprapannapārijātasya prapannapārijātayoḥ prapannapārijātānām
Locativeprapannapārijāte prapannapārijātayoḥ prapannapārijāteṣu

Compound prapannapārijāta -

Adverb -prapannapārijātam -prapannapārijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria