Declension table of ?prapannaduṣṭāriṣṭaśānti

Deva

FeminineSingularDualPlural
Nominativeprapannaduṣṭāriṣṭaśāntiḥ prapannaduṣṭāriṣṭaśāntī prapannaduṣṭāriṣṭaśāntayaḥ
Vocativeprapannaduṣṭāriṣṭaśānte prapannaduṣṭāriṣṭaśāntī prapannaduṣṭāriṣṭaśāntayaḥ
Accusativeprapannaduṣṭāriṣṭaśāntim prapannaduṣṭāriṣṭaśāntī prapannaduṣṭāriṣṭaśāntīḥ
Instrumentalprapannaduṣṭāriṣṭaśāntyā prapannaduṣṭāriṣṭaśāntibhyām prapannaduṣṭāriṣṭaśāntibhiḥ
Dativeprapannaduṣṭāriṣṭaśāntyai prapannaduṣṭāriṣṭaśāntaye prapannaduṣṭāriṣṭaśāntibhyām prapannaduṣṭāriṣṭaśāntibhyaḥ
Ablativeprapannaduṣṭāriṣṭaśāntyāḥ prapannaduṣṭāriṣṭaśānteḥ prapannaduṣṭāriṣṭaśāntibhyām prapannaduṣṭāriṣṭaśāntibhyaḥ
Genitiveprapannaduṣṭāriṣṭaśāntyāḥ prapannaduṣṭāriṣṭaśānteḥ prapannaduṣṭāriṣṭaśāntyoḥ prapannaduṣṭāriṣṭaśāntīnām
Locativeprapannaduṣṭāriṣṭaśāntyām prapannaduṣṭāriṣṭaśāntau prapannaduṣṭāriṣṭaśāntyoḥ prapannaduṣṭāriṣṭaśāntiṣu

Compound prapannaduṣṭāriṣṭaśānti -

Adverb -prapannaduṣṭāriṣṭaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria