Declension table of ?prapannārtihara

Deva

MasculineSingularDualPlural
Nominativeprapannārtiharaḥ prapannārtiharau prapannārtiharāḥ
Vocativeprapannārtihara prapannārtiharau prapannārtiharāḥ
Accusativeprapannārtiharam prapannārtiharau prapannārtiharān
Instrumentalprapannārtihareṇa prapannārtiharābhyām prapannārtiharaiḥ prapannārtiharebhiḥ
Dativeprapannārtiharāya prapannārtiharābhyām prapannārtiharebhyaḥ
Ablativeprapannārtiharāt prapannārtiharābhyām prapannārtiharebhyaḥ
Genitiveprapannārtiharasya prapannārtiharayoḥ prapannārtiharāṇām
Locativeprapannārtihare prapannārtiharayoḥ prapannārtihareṣu

Compound prapannārtihara -

Adverb -prapannārtiharam -prapannārtiharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria