Declension table of ?prapannāmṛta

Deva

NeuterSingularDualPlural
Nominativeprapannāmṛtam prapannāmṛte prapannāmṛtāni
Vocativeprapannāmṛta prapannāmṛte prapannāmṛtāni
Accusativeprapannāmṛtam prapannāmṛte prapannāmṛtāni
Instrumentalprapannāmṛtena prapannāmṛtābhyām prapannāmṛtaiḥ
Dativeprapannāmṛtāya prapannāmṛtābhyām prapannāmṛtebhyaḥ
Ablativeprapannāmṛtāt prapannāmṛtābhyām prapannāmṛtebhyaḥ
Genitiveprapannāmṛtasya prapannāmṛtayoḥ prapannāmṛtānām
Locativeprapannāmṛte prapannāmṛtayoḥ prapannāmṛteṣu

Compound prapannāmṛta -

Adverb -prapannāmṛtam -prapannāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria