Declension table of ?prapalāśa

Deva

NeuterSingularDualPlural
Nominativeprapalāśam prapalāśe prapalāśāni
Vocativeprapalāśa prapalāśe prapalāśāni
Accusativeprapalāśam prapalāśe prapalāśāni
Instrumentalprapalāśena prapalāśābhyām prapalāśaiḥ
Dativeprapalāśāya prapalāśābhyām prapalāśebhyaḥ
Ablativeprapalāśāt prapalāśābhyām prapalāśebhyaḥ
Genitiveprapalāśasya prapalāśayoḥ prapalāśānām
Locativeprapalāśe prapalāśayoḥ prapalāśeṣu

Compound prapalāśa -

Adverb -prapalāśam -prapalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria