Declension table of ?prapalāyita

Deva

NeuterSingularDualPlural
Nominativeprapalāyitam prapalāyite prapalāyitāni
Vocativeprapalāyita prapalāyite prapalāyitāni
Accusativeprapalāyitam prapalāyite prapalāyitāni
Instrumentalprapalāyitena prapalāyitābhyām prapalāyitaiḥ
Dativeprapalāyitāya prapalāyitābhyām prapalāyitebhyaḥ
Ablativeprapalāyitāt prapalāyitābhyām prapalāyitebhyaḥ
Genitiveprapalāyitasya prapalāyitayoḥ prapalāyitānām
Locativeprapalāyite prapalāyitayoḥ prapalāyiteṣu

Compound prapalāyita -

Adverb -prapalāyitam -prapalāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria