Declension table of ?prapalāyita

Deva

MasculineSingularDualPlural
Nominativeprapalāyitaḥ prapalāyitau prapalāyitāḥ
Vocativeprapalāyita prapalāyitau prapalāyitāḥ
Accusativeprapalāyitam prapalāyitau prapalāyitān
Instrumentalprapalāyitena prapalāyitābhyām prapalāyitaiḥ prapalāyitebhiḥ
Dativeprapalāyitāya prapalāyitābhyām prapalāyitebhyaḥ
Ablativeprapalāyitāt prapalāyitābhyām prapalāyitebhyaḥ
Genitiveprapalāyitasya prapalāyitayoḥ prapalāyitānām
Locativeprapalāyite prapalāyitayoḥ prapalāyiteṣu

Compound prapalāyita -

Adverb -prapalāyitam -prapalāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria