Declension table of ?prapakṣa

Deva

NeuterSingularDualPlural
Nominativeprapakṣam prapakṣe prapakṣāṇi
Vocativeprapakṣa prapakṣe prapakṣāṇi
Accusativeprapakṣam prapakṣe prapakṣāṇi
Instrumentalprapakṣeṇa prapakṣābhyām prapakṣaiḥ
Dativeprapakṣāya prapakṣābhyām prapakṣebhyaḥ
Ablativeprapakṣāt prapakṣābhyām prapakṣebhyaḥ
Genitiveprapakṣasya prapakṣayoḥ prapakṣāṇām
Locativeprapakṣe prapakṣayoḥ prapakṣeṣu

Compound prapakṣa -

Adverb -prapakṣam -prapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria