Declension table of ?prapadana

Deva

NeuterSingularDualPlural
Nominativeprapadanam prapadane prapadanāni
Vocativeprapadana prapadane prapadanāni
Accusativeprapadanam prapadane prapadanāni
Instrumentalprapadanena prapadanābhyām prapadanaiḥ
Dativeprapadanāya prapadanābhyām prapadanebhyaḥ
Ablativeprapadanāt prapadanābhyām prapadanebhyaḥ
Genitiveprapadanasya prapadanayoḥ prapadanānām
Locativeprapadane prapadanayoḥ prapadaneṣu

Compound prapadana -

Adverb -prapadanam -prapadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria