Declension table of ?prapātābhimukha

Deva

NeuterSingularDualPlural
Nominativeprapātābhimukham prapātābhimukhe prapātābhimukhāni
Vocativeprapātābhimukha prapātābhimukhe prapātābhimukhāni
Accusativeprapātābhimukham prapātābhimukhe prapātābhimukhāni
Instrumentalprapātābhimukhena prapātābhimukhābhyām prapātābhimukhaiḥ
Dativeprapātābhimukhāya prapātābhimukhābhyām prapātābhimukhebhyaḥ
Ablativeprapātābhimukhāt prapātābhimukhābhyām prapātābhimukhebhyaḥ
Genitiveprapātābhimukhasya prapātābhimukhayoḥ prapātābhimukhānām
Locativeprapātābhimukhe prapātābhimukhayoḥ prapātābhimukheṣu

Compound prapātābhimukha -

Adverb -prapātābhimukham -prapātābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria